Original

त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः ।अन्यदेहविषक्तो हि शावं काष्ठमुपासते ॥ ५५ ॥

Segmented

त्यज्यताम् एष निस्तेजाः शून्यः काष्ठ-त्वम् आगतः अन्य-देह-विषक्तः हि शावम् काष्ठम् उपासते

Analysis

Word Lemma Parse
त्यज्यताम् त्यज् pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
निस्तेजाः निस्तेजस् pos=a,g=m,c=1,n=s
शून्यः शून्य pos=a,g=m,c=1,n=s
काष्ठ काष्ठ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
अन्य अन्य pos=n,comp=y
देह देह pos=n,comp=y
विषक्तः विषञ्ज् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
शावम् शाव pos=a,g=n,c=2,n=s
काष्ठम् काष्ठ pos=n,g=n,c=2,n=s
उपासते उपास् pos=v,p=3,n=s,l=lat