Original

अनिष्टानां सहस्राणि तथेष्टानां शतानि च ।उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः ॥ ५४ ॥

Segmented

अनिष्टानाम् सहस्राणि तथा इष्टानाम् शतानि च उत्सृज्य इह प्रयाता वै बान्धवा भृश-दुःखिताः

Analysis

Word Lemma Parse
अनिष्टानाम् अनिष्ट pos=a,g=n,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तथा तथा pos=i
इष्टानाम् इष् pos=va,g=n,c=6,n=p,f=part
शतानि शत pos=n,g=n,c=2,n=p
pos=i
उत्सृज्य उत्सृज् pos=vi
इह इह pos=i
प्रयाता प्रया pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
बान्धवा बान्धव pos=n,g=m,c=1,n=p
भृश भृश pos=a,comp=y
दुःखिताः दुःखित pos=a,g=m,c=1,n=p