Original

इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा ।दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यदा ॥ ५३ ॥

Segmented

इष्ट-दार-वियुक्ताः च पुत्र-शोक-अन्विताः तथा दह्यमानाः स्म शोकेन गृहम् गच्छन्ति नित्यदा

Analysis

Word Lemma Parse
इष्ट इष् pos=va,comp=y,f=part
दार दार pos=n,comp=y
वियुक्ताः वियुज् pos=va,g=m,c=1,n=p,f=part
pos=i
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
तथा तथा pos=i
दह्यमानाः दह् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
नित्यदा नित्यदा pos=i