Original

गृध्र उवाच ।अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः ।न च पश्यामि जीवन्तं मृतं स्त्रीपुंनपुंसकम् ॥ ५० ॥

Segmented

गृध्र उवाच अद्य वर्ष-सहस्रम् मे साग्रम् जातस्य मानुषाः न च पश्यामि जीवन्तम् मृतम् स्त्री-पुंनपुंसकम्

Analysis

Word Lemma Parse
गृध्र गृध्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अद्य अद्य pos=i
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
साग्रम् साग्र pos=a,g=n,c=1,n=s
जातस्य जन् pos=va,g=m,c=6,n=s,f=part
मानुषाः मानुष pos=n,g=m,c=8,n=p
pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
जीवन्तम् जीव् pos=va,g=m,c=2,n=s,f=part
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
स्त्री स्त्री pos=n,comp=y
पुंनपुंसकम् पुंनपुंसक pos=n,g=n,c=2,n=s