Original

इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव हि ।समानीतानि कालेन किं ते वै जात्वबान्धवाः ॥ ५ ॥

Segmented

इह पुंसाम् सहस्राणि स्त्री-सहस्राणि च एव हि समानीतानि कालेन किम् ते वै जातु अबान्धवाः

Analysis

Word Lemma Parse
इह इह pos=i
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
स्त्री स्त्री pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
हि हि pos=i
समानीतानि समानी pos=va,g=n,c=1,n=p,f=part
कालेन काल pos=n,g=m,c=3,n=s
किम् किम् pos=i
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
जातु जातु pos=i
अबान्धवाः अबान्धव pos=a,g=m,c=1,n=p