Original

अथ वास्तं गते सूर्ये संध्याकाल उपस्थिते ।ततो नेष्यथ वा पुत्रमिहस्था वा भविष्यथ ॥ ४९ ॥

Segmented

अथ वा अस्तम् गते सूर्ये संध्या-काले उपस्थिते ततो नेष्यथ वा पुत्रम् इह स्थाः वा भविष्यथ

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
सूर्ये सूर्य pos=n,g=m,c=7,n=s
संध्या संध्या pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part
ततो ततस् pos=i
नेष्यथ नी pos=v,p=2,n=p,l=lrt
वा वा pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
इह इह pos=i
स्थाः स्थ pos=a,g=m,c=1,n=p
वा वा pos=i
भविष्यथ भू pos=v,p=2,n=p,l=lrt