Original

आत्ममांसोपवृत्तं च शरीरार्धमयीं तनुम् ।पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ ॥ ४८ ॥

Segmented

आत्म-मांस-उपवृत्तम् च शरीर-अर्ध-मयीम् तनुम् पितॄणाम् वंश-कर्तारम् वने त्यक्त्वा क्व यास्यथ

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
मांस मांस pos=n,comp=y
उपवृत्तम् उपवृत् pos=va,g=m,c=2,n=s,f=part
pos=i
शरीर शरीर pos=n,comp=y
अर्ध अर्ध pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
वंश वंश pos=n,comp=y
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
त्यक्त्वा त्यज् pos=vi
क्व क्व pos=i
यास्यथ या pos=v,p=2,n=p,l=lrt