Original

अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम् ।प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयाः ॥ ४७ ॥

Segmented

अनिर्वेदः सदा कार्यो निर्वेदात् हि कुतः सुखम् प्रयत्नात् प्राप्यते हि अर्थः कस्माद् गच्छथ निर्दयाः

Analysis

Word Lemma Parse
अनिर्वेदः अनिर्वेद pos=n,g=m,c=1,n=s
सदा सदा pos=i
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
निर्वेदात् निर्वेद pos=n,g=m,c=5,n=s
हि हि pos=i
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
प्रयत्नात् प्रयत्न pos=n,g=m,c=5,n=s
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
हि हि pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
कस्माद् कस्मात् pos=i
गच्छथ गम् pos=v,p=2,n=p,l=lat
निर्दयाः निर्दय pos=a,g=m,c=1,n=p