Original

यत्नो हि सततं कार्यः कृतो दैवेन सिध्यति ।दैवं पुरुषकारश्च कृतान्तेनोपपद्यते ॥ ४६ ॥

Segmented

यत्नो हि सततम् कार्यः कृतो दैवेन सिध्यति दैवम् पुरुषकारः च कृतान्तेन उपपद्यते

Analysis

Word Lemma Parse
यत्नो यत्न pos=n,g=m,c=1,n=s
हि हि pos=i
सततम् सततम् pos=i
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
कृतो कृ pos=va,g=m,c=1,n=s,f=part
दैवेन दैव pos=n,g=n,c=3,n=s
सिध्यति सिध् pos=v,p=3,n=s,l=lat
दैवम् दैव pos=n,g=n,c=1,n=s
पुरुषकारः पुरुषकार pos=n,g=m,c=1,n=s
pos=i
कृतान्तेन कृतान्त pos=n,g=m,c=3,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat