Original

अद्य शोकं विजानामि मानुषाणां महीतले ।स्नेहं हि करुणं दृष्ट्वा ममाप्यश्रूण्यथागमन् ॥ ४५ ॥

Segmented

अद्य शोकम् विजानामि मानुषाणाम् मही-तले स्नेहम् हि करुणम् दृष्ट्वा मे अपि अश्रूणि अथ अगमन्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
शोकम् शोक pos=n,g=m,c=2,n=s
विजानामि विज्ञा pos=v,p=1,n=s,l=lat
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
हि हि pos=i
करुणम् करुण pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
अश्रूणि अश्रु pos=n,g=n,c=1,n=p
अथ अथ pos=i
अगमन् गम् pos=v,p=3,n=p,l=lun