Original

समैः सम्यक्प्रयुक्तैश्च वचनैः प्रश्रयोत्तरैः ।यद्गच्छथ जलस्थायं स्नेहमुत्सृज्य दुस्त्यजम् ॥ ४३ ॥

Segmented

समैः सम्यक् प्रयुक्तैः च वचनैः प्रश्रय-उत्तरैः यद् गच्छथ जल-स्थायम् स्नेहम् उत्सृज्य दुस्त्यजम्

Analysis

Word Lemma Parse
समैः सम pos=n,g=n,c=3,n=p
सम्यक् सम्यक् pos=i
प्रयुक्तैः प्रयुज् pos=va,g=n,c=3,n=p,f=part
pos=i
वचनैः वचन pos=n,g=n,c=3,n=p
प्रश्रय प्रश्रय pos=n,comp=y
उत्तरैः उत्तर pos=a,g=n,c=3,n=p
यद् यत् pos=i
गच्छथ गम् pos=v,p=2,n=p,l=lat
जल जल pos=n,comp=y
स्थायम् स्थाय pos=n,g=m,c=2,n=s
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
दुस्त्यजम् दुस्त्यज pos=a,g=m,c=2,n=s