Original

जम्बुक उवाच ।अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पमेधसा ।पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम् ॥ ४२ ॥

Segmented

जम्बुक उवाच अहो मन्दीकृतः स्नेहो गृध्रेन इह अल्प-मेधसा पुत्र-स्नेह-अभिभूतानाम् युष्माकम् शोचताम् भृशम्

Analysis

Word Lemma Parse
जम्बुक जम्बुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहो अहो pos=i
मन्दीकृतः मन्दीकृ pos=va,g=m,c=1,n=s,f=part
स्नेहो स्नेह pos=n,g=m,c=1,n=s
गृध्रेन गृध्र pos=n,g=m,c=3,n=s
इह इह pos=i
अल्प अल्प pos=a,comp=y
मेधसा मेधस् pos=n,g=m,c=3,n=s
पुत्र पुत्र pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
अभिभूतानाम् अभिभू pos=va,g=m,c=6,n=p,f=part
युष्माकम् त्वद् pos=n,g=,c=6,n=p
शोचताम् शुच् pos=va,g=m,c=6,n=p,f=part
भृशम् भृशम् pos=i