Original

किं करिष्यथ शोचित्वा मृतं किमनुशोचथ ।सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः ॥ ४० ॥

Segmented

किम् करिष्यथ शोचित्वा मृतम् किम् अनुशोचथ सर्वस्य हि प्रभुः कालो धर्मतः सम-दर्शनः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
करिष्यथ कृ pos=v,p=2,n=p,l=lrt
शोचित्वा शुच् pos=vi
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
किम् किम् pos=i
अनुशोचथ अनुशुच् pos=v,p=2,n=p,l=lat
सर्वस्य सर्व pos=n,g=n,c=6,n=s
हि हि pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
सम सम pos=n,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s