Original

तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् ।एकात्मकमिमं लोके त्यक्त्वा गच्छत माचिरम् ॥ ४ ॥

Segmented

तेषाम् रुदित-शब्देन गृध्रो ऽभ्येत्य वचो ऽब्रवीत् एक-आत्मकम् इमम् लोके त्यक्त्वा गच्छत माचिरम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
रुदित रुदित pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
गृध्रो गृध्र pos=n,g=m,c=1,n=s
ऽभ्येत्य अभ्ये pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एक एक pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
त्यक्त्वा त्यज् pos=vi
गच्छत गम् pos=v,p=2,n=p,l=lot
माचिरम् माचिरम् pos=i