Original

इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम् ।स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः ॥ ३८ ॥

Segmented

इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवम् प्रियम् स्नेहम् उत्सृज्य गच्छन्ति बाष्प-पूर्ण-आविल-ईक्षणाः

Analysis

Word Lemma Parse
इह इह pos=i
त्यक्त्वा त्यज् pos=vi
pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
बान्धवा बान्धव pos=n,g=m,c=1,n=p
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
बाष्प बाष्प pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
आविल आविल pos=a,comp=y
ईक्षणाः ईक्षण pos=n,g=m,c=1,n=p