Original

यत्करोति शुभं कर्म तथाधर्मं सुदारुणम् ।तत्कर्तैव समश्नाति बान्धवानां किमत्र हि ॥ ३७ ॥

Segmented

यत् करोति शुभम् कर्म तथा अधर्मम् सु दारुणम् तत् कर्ता एव समश्नाति बान्धवानाम् किम् अत्र हि

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
शुभम् शुभ pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तथा तथा pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
एव एव pos=i
समश्नाति समश् pos=v,p=3,n=s,l=lat
बान्धवानाम् बान्धव pos=n,g=m,c=6,n=p
किम् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
हि हि pos=i