Original

शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत ।त्यज्यतामयमाकाशे ततः शीघ्रं निवर्तत ॥ ३६ ॥

Segmented

शोकम् त्यजत दैन्यम् च सुत-स्नेहात् निवर्तत त्यज्यताम् अयम् आकाशे ततः शीघ्रम् निवर्तत

Analysis

Word Lemma Parse
शोकम् शोक pos=n,g=m,c=2,n=s
त्यजत त्यज् pos=v,p=2,n=p,l=lot
दैन्यम् दैन्य pos=n,g=n,c=2,n=s
pos=i
सुत सुत pos=n,comp=y
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
निवर्तत निवृत् pos=v,p=2,n=p,l=lot
त्यज्यताम् त्यज् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
ततः ततस् pos=i
शीघ्रम् शीघ्रम् pos=i
निवर्तत निवृत् pos=v,p=2,n=p,l=lot