Original

धर्मं चरत यत्नेन तथाधर्मान्निवर्तत ।वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च ॥ ३५ ॥

Segmented

धर्मम् चरत यत्नेन तथा अधर्मात् निवर्तत वर्तध्वम् च यथाकालम् दैवतेषु द्विजेषु च

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरत चर् pos=v,p=2,n=p,l=lot
यत्नेन यत्न pos=n,g=m,c=3,n=s
तथा तथा pos=i
अधर्मात् अधर्म pos=n,g=m,c=5,n=s
निवर्तत निवृत् pos=v,p=2,n=p,l=lot
वर्तध्वम् वृत् pos=v,p=2,n=p,l=lot
pos=i
यथाकालम् यथाकालम् pos=i
दैवतेषु दैवत pos=n,g=n,c=7,n=p
द्विजेषु द्विज pos=n,g=m,c=7,n=p
pos=i