Original

न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा ।मार्गेणान्येन गच्छन्ति त्यक्त्वा सुकृतदुष्कृते ॥ ३४ ॥

Segmented

न कर्मणा पितुः पुत्रः पिता वा पुत्र-कर्मणा मार्गेण अन्येन गच्छन्ति त्यक्त्वा सुकृत-दुष्कृते

Analysis

Word Lemma Parse
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
वा वा pos=i
पुत्र पुत्र pos=n,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मार्गेण मार्ग pos=n,g=m,c=3,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
त्यक्त्वा त्यज् pos=vi
सुकृत सुकृत pos=n,comp=y
दुष्कृते दुष्कृत pos=n,g=n,c=2,n=d