Original

यथाकृता च भूतेषु प्राप्यते सुखदुःखता ।गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च ॥ ३३ ॥

Segmented

यथा कृता च भूतेषु प्राप्यते सुख-दुःख-ता गृहीत्वा जायते जन्तुः दुःखानि च सुखानि च

Analysis

Word Lemma Parse
यथा यथा pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
pos=i
भूतेषु भूत pos=n,g=n,c=7,n=p
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
सुख सुख pos=n,comp=y
दुःख दुःख pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
गृहीत्वा ग्रह् pos=vi
जायते जन् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
दुःखानि दुःख pos=n,g=n,c=2,n=p
pos=i
सुखानि सुख pos=n,g=n,c=2,n=p
pos=i