Original

धनं गाश्च सुवर्णं च मणिरत्नमथापि च ।अपत्यं च तपोमूलं तपोयोगाच्च लभ्यते ॥ ३२ ॥

Segmented

धनम् गाः च सुवर्णम् च मणि-रत्नम् अथ अपि च अपत्यम् च तपः-मूलम् तपः-योगात् च लभ्यते

Analysis

Word Lemma Parse
धनम् धन pos=n,g=n,c=2,n=s
गाः गो pos=n,g=,c=2,n=p
pos=i
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
pos=i
मणि मणि pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
pos=i
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
pos=i
तपः तपस् pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
तपः तपस् pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
pos=i
लभ्यते लभ् pos=v,p=3,n=s,l=lat