Original

अनिष्टानि च भाग्यानि जानीत सह मूर्तिभिः ।येन गच्छति लोकोऽयं दत्त्वा शोकमनन्तकम् ॥ ३१ ॥

Segmented

अनिष्टानि च भाग्यानि जानीत सह मूर्तिभिः येन गच्छति लोको ऽयम् दत्त्वा शोकम् अनन्तकम्

Analysis

Word Lemma Parse
अनिष्टानि अनिष्ट pos=a,g=n,c=2,n=p
pos=i
भाग्यानि भाग्य pos=n,g=n,c=2,n=p
जानीत ज्ञा pos=v,p=3,n=s,l=vidhilin
सह सह pos=i
मूर्तिभिः मूर्ति pos=n,g=f,c=3,n=p
येन येन pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
शोकम् शोक pos=n,g=m,c=2,n=s
अनन्तकम् अनन्तक pos=a,g=m,c=2,n=s