Original

तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात् ।तपसा लभ्यते सर्वं विलापः किं करिष्यति ॥ ३० ॥

Segmented

तपः कुरुत वै तीव्रम् मुच्यध्वम् येन किल्बिषात् तपसा लभ्यते सर्वम् विलापः किम् करिष्यति

Analysis

Word Lemma Parse
तपः तपस् pos=n,g=n,c=2,n=s
कुरुत कृ pos=v,p=2,n=p,l=lot
वै वै pos=i
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
मुच्यध्वम् मुच् pos=v,p=2,n=p,l=lot
येन यद् pos=n,g=n,c=3,n=s
किल्बिषात् किल्बिष pos=n,g=n,c=5,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
लभ्यते लभ् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
विलापः विलाप pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt