Original

बालं मृतं गृहीत्वाथ श्मशानाभिमुखाः स्थिताः ।अङ्केनाङ्कं च संक्रम्य रुरुदुर्भूतले तदा ॥ ३ ॥

Segmented

बालम् मृतम् गृहीत्वा अथ श्मशान-अभिमुखाः स्थिताः अङ्केन अङ्कम् च संक्रम्य रुरुदुः भू-तले तदा

Analysis

Word Lemma Parse
बालम् बाल pos=n,g=m,c=2,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
गृहीत्वा ग्रह् pos=vi
अथ अथ pos=i
श्मशान श्मशान pos=n,comp=y
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
अङ्केन अङ्क pos=n,g=m,c=3,n=s
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
pos=i
संक्रम्य संक्रम् pos=vi
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
तदा तदा pos=i