Original

पञ्चभूतपरित्यक्तं शून्यं काष्ठत्वमागतम् ।कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ ॥ २९ ॥

Segmented

पञ्चभूत-परित्यक्तम् शून्यम् काष्ठ-त्वम् आगतम् कस्मात् शोचथ निश्चेष्टम् आत्मानम् किम् न शोचथ

Analysis

Word Lemma Parse
पञ्चभूत पञ्चभूत pos=n,comp=y
परित्यक्तम् परित्यज् pos=va,g=m,c=2,n=s,f=part
शून्यम् शून्य pos=a,g=m,c=2,n=s
काष्ठ काष्ठ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
कस्मात् कस्मात् pos=i
शोचथ शुच् pos=v,p=2,n=p,l=lat
निश्चेष्टम् निश्चेष्ट pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
किम् किम् pos=i
pos=i
शोचथ शुच् pos=v,p=2,n=p,l=lat