Original

गृध्र उवाच ।अहो धिक्सुनृशंसेन जम्बुकेनाल्पमेधसा ।क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ ॥ २८ ॥

Segmented

गृध्र उवाच अहो धिक् सु नृशंसेन जम्बुकेन अल्प-मेधसा क्षुद्रेन उक्ताः हीन-सत्त्वाः मानुषाः किम् निवर्तथ

Analysis

Word Lemma Parse
गृध्र गृध्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहो अहो pos=i
धिक् धिक् pos=i
सु सु pos=i
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
जम्बुकेन जम्बुक pos=n,g=m,c=3,n=s
अल्प अल्प pos=a,comp=y
मेधसा मेधस् pos=n,g=m,c=3,n=s
क्षुद्रेन क्षुद्र pos=a,g=m,c=3,n=s
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
हीन हा pos=va,comp=y,f=part
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
मानुषाः मानुष pos=n,g=m,c=1,n=p
किम् किम् pos=i
निवर्तथ निवृत् pos=v,p=2,n=p,l=lat