Original

भीष्म उवाच ।जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः ।न्यवर्तन्त तदा सर्वे शवार्थं ते स्म मानुषाः ॥ २७ ॥

Segmented

भीष्म उवाच जम्बुकस्य वचः श्रुत्वा कृपणम् परिदेवतः न्यवर्तन्त तदा सर्वे शव-अर्थम् ते स्म मानुषाः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जम्बुकस्य जम्बुक pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कृपणम् कृपण pos=a,g=n,c=2,n=s
परिदेवतः परिदीव् pos=va,g=m,c=6,n=s,f=part
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
शव शव pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
मानुषाः मानुष pos=n,g=m,c=1,n=p