Original

त्यक्त्वा कथं गच्छेथेमं पद्मलोलायताक्षकम् ।यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम् ॥ २६ ॥

Segmented

त्यक्त्वा कथम् गच्छेथ इमम् पद्म-लोल-आयत-अक्षकम् यथा नव-उद्वाह-कृतम् स्नान-माल्य-विभूषितम्

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
कथम् कथम् pos=i
गच्छेथ गम् pos=v,p=2,n=p,l=vidhilin
इमम् इदम् pos=n,g=m,c=2,n=s
पद्म पद्म pos=n,comp=y
लोल लोल pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
अक्षकम् अक्षक pos=n,g=m,c=2,n=s
यथा यथा pos=i
नव नवन् pos=n,comp=y
उद्वाह उद्वाह pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
स्नान स्नान pos=n,comp=y
माल्य माल्य pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part