Original

सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति ।तिर्यग्योनिष्वपि सतां स्नेहं पश्यत यादृशम् ॥ २५ ॥

Segmented

सर्वस्य दयिताः प्राणाः सर्वः स्नेहम् च विन्दति तिर्यग्योनिषु अपि सताम् स्नेहम् पश्यत यादृशम्

Analysis

Word Lemma Parse
सर्वस्य सर्व pos=n,g=m,c=6,n=s
दयिताः दयित pos=a,g=m,c=1,n=p
प्राणाः प्राण pos=n,g=m,c=1,n=p
सर्वः सर्व pos=n,g=m,c=1,n=s
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
तिर्यग्योनिषु तिर्यग्योनि pos=n,g=f,c=7,n=p
अपि अपि pos=i
सताम् सत् pos=a,g=m,c=6,n=p
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
पश्यत पश् pos=v,p=3,n=s,l=lan
यादृशम् यादृश pos=a,g=m,c=2,n=s