Original

क्षीणस्याथाभियुक्तस्य श्मशानाभिमुखस्य च ।बान्धवा यत्र तिष्ठन्ति तत्रान्यो नावतिष्ठते ॥ २४ ॥

Segmented

क्षीणस्य अथ अभियुक्तस्य श्मशान-अभिमुखस्य च बान्धवा यत्र तिष्ठन्ति तत्र अन्यः न अवतिष्ठते

Analysis

Word Lemma Parse
क्षीणस्य क्षि pos=va,g=m,c=6,n=s,f=part
अथ अथ pos=i
अभियुक्तस्य अभियुज् pos=va,g=m,c=6,n=s,f=part
श्मशान श्मशान pos=n,comp=y
अभिमुखस्य अभिमुख pos=a,g=m,c=6,n=s
pos=i
बान्धवा बान्धव pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
pos=i
अवतिष्ठते अवस्था pos=v,p=3,n=s,l=lat