Original

मानुषाणां कुतः स्नेहो येषां शोको भविष्यति ।इमं कुलकरं पुत्रं कथं त्यक्त्वा गमिष्यथ ॥ २२ ॥

Segmented

मानुषाणाम् कुतः स्नेहो येषाम् शोको भविष्यति इमम् कुल-करम् पुत्रम् कथम् त्यक्त्वा गमिष्यथ

Analysis

Word Lemma Parse
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p
कुतः कुतस् pos=i
स्नेहो स्नेह pos=n,g=m,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
शोको शोक pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
इमम् इदम् pos=n,g=m,c=2,n=s
कुल कुल pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
त्यक्त्वा त्यज् pos=vi
गमिष्यथ गम् pos=v,p=2,n=p,l=lrt