Original

अपश्यतां प्रियान्पुत्रान्नैषां शोकोऽनुतिष्ठति ।न च पुष्णन्ति संवृद्धास्ते मातापितरौ क्वचित् ॥ २१ ॥

Segmented

अपश्यताम् प्रियान् पुत्रान् न एषाम् शोको ऽनुतिष्ठति न च पुष्णन्ति संवृद्धाः ते माता-पितरौ क्वचित्

Analysis

Word Lemma Parse
अपश्यताम् अपश्यत् pos=a,g=m,c=6,n=p
प्रियान् प्रिय pos=a,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
शोको शोक pos=n,g=m,c=1,n=s
ऽनुतिष्ठति अनुष्ठा pos=v,p=3,n=s,l=lat
pos=i
pos=i
पुष्णन्ति पुष् pos=v,p=3,n=p,l=lat
संवृद्धाः संवृध् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
माता माता pos=n,comp=y
पितरौ पितृ pos=n,g=m,c=2,n=d
क्वचित् क्वचिद् pos=i