Original

तेषां पुत्राभिरामाणामिह लोके परत्र च ।न गुणो दृश्यते कश्चित्प्रजाः संधारयन्ति च ॥ २० ॥

Segmented

तेषाम् पुत्र-अभिरामानाम् इह लोके परत्र च न गुणो दृश्यते कश्चित् प्रजाः संधारयन्ति च

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
पुत्र पुत्र pos=n,comp=y
अभिरामानाम् अभिराम pos=a,g=m,c=6,n=p
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
परत्र परत्र pos=i
pos=i
pos=i
गुणो गुण pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
संधारयन्ति संधारय् pos=v,p=3,n=p,l=lat
pos=i