Original

दुःखिताः केचिदादाय बालमप्राप्तयौवनम् ।कुलसर्वस्वभूतं वै रुदन्तः शोकविह्वलाः ॥ २ ॥

Segmented

दुःखिताः केचिद् आदाय बालम् अप्राप्त-यौवनम् कुल-सर्व-स्व-भूतम् वै रुदन्तः शोक-विह्वलाः

Analysis

Word Lemma Parse
दुःखिताः दुःखित pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आदाय आदा pos=vi
बालम् बाल pos=n,g=m,c=2,n=s
अप्राप्त अप्राप्त pos=a,comp=y
यौवनम् यौवन pos=n,g=m,c=2,n=s
कुल कुल pos=n,comp=y
सर्व सर्व pos=n,comp=y
स्व स्व pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
वै वै pos=i
रुदन्तः रुद् pos=va,g=m,c=1,n=p,f=part
शोक शोक pos=n,comp=y
विह्वलाः विह्वल pos=a,g=m,c=1,n=p