Original

चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम् ।परलोकगतिस्थानां मुनियज्ञक्रिया इव ॥ १९ ॥

Segmented

चतुष्पात् पक्षि-कीटानाम् प्राणिनाम् स्नेह-सङ्गिनाम् पर-लोक-गति-स्थानाम् मुनि-यज्ञ-क्रियाः इव

Analysis

Word Lemma Parse
चतुष्पात् चतुष्पाद् pos=n,g=m,c=1,n=s
पक्षि पक्षिन् pos=n,comp=y
कीटानाम् कीट pos=n,g=m,c=6,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
स्नेह स्नेह pos=n,comp=y
सङ्गिनाम् सङ्गिन् pos=a,g=m,c=6,n=p
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
गति गति pos=n,comp=y
स्थानाम् स्थ pos=a,g=m,c=6,n=p
मुनि मुनि pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
क्रियाः क्रिया pos=n,g=f,c=1,n=p
इव इव pos=i