Original

न पश्यथ सुतस्नेहं यादृशः पशुपक्षिणाम् ।न येषां धारयित्वा तान्कश्चिदस्ति फलागमः ॥ १८ ॥

Segmented

न पश्यथ सुत-स्नेहम् यादृशः पशु-पक्षिणाम् न येषाम् धारयित्वा तान् कश्चिद् अस्ति फल-आगमः

Analysis

Word Lemma Parse
pos=i
पश्यथ पश् pos=v,p=2,n=p,l=lat
सुत सुत pos=n,comp=y
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
यादृशः यादृश pos=a,g=m,c=1,n=s
पशु पशु pos=n,comp=y
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p
pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
धारयित्वा धारय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
फल फल pos=n,comp=y
आगमः आगम pos=n,g=m,c=1,n=s