Original

न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि ।यस्य भाषितमात्रेण प्रसादमुपगच्छथ ॥ १७ ॥

Segmented

न वो अस्ति अस्मिन् सुते स्नेहो बाले मधुर-भाषिणि यस्य भाषित-मात्रेण प्रसादम् उपगच्छथ

Analysis

Word Lemma Parse
pos=i
वो त्वद् pos=n,g=,c=6,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
अस्मिन् इदम् pos=n,g=m,c=7,n=s
सुते सुत pos=n,g=m,c=7,n=s
स्नेहो स्नेह pos=n,g=m,c=1,n=s
बाले बाल pos=n,g=m,c=7,n=s
मधुर मधुर pos=a,comp=y
भाषिणि भाषिन् pos=a,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
भाषित भाषित pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
उपगच्छथ उपगम् pos=v,p=2,n=p,l=lat