Original

ध्वाङ्क्षाभ्रसमवर्णस्तु बिलान्निःसृत्य जम्बुकः ।गच्छमानान्स्म तानाह निर्घृणाः खलु मानवाः ॥ १४ ॥

Segmented

ध्वाङ्क्ष-अभ्र-सम-वर्णः तु बिलात् निःसृत्य जम्बुकः गच्छमानान् स्म तान् आह निर्घृणाः खलु मानवाः

Analysis

Word Lemma Parse
ध्वाङ्क्ष ध्वाङ्क्ष pos=n,comp=y
अभ्र अभ्र pos=n,comp=y
सम सम pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
बिलात् बिल pos=n,g=n,c=5,n=s
निःसृत्य निःसृ pos=vi
जम्बुकः जम्बुक pos=n,g=m,c=1,n=s
गच्छमानान् गम् pos=va,g=m,c=2,n=p,f=part
स्म स्म pos=i
तान् तद् pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
निर्घृणाः निर्घृण pos=a,g=m,c=1,n=p
खलु खलु pos=i
मानवाः मानव pos=n,g=m,c=1,n=p