Original

विनिश्चित्याथ च ततः संत्यजन्तः स्वमात्मजम् ।निराशा जीविते तस्य मार्गमारुह्य धिष्ठिताः ॥ १३ ॥

Segmented

विनिश्चित्य अथ च ततः संत्यजन्तः स्वम् आत्मजम् निराशा जीविते तस्य मार्गम् आरुह्य धिष्ठिताः

Analysis

Word Lemma Parse
विनिश्चित्य विनिश्चि pos=vi
अथ अथ pos=i
pos=i
ततः ततस् pos=i
संत्यजन्तः संत्यज् pos=va,g=m,c=1,n=p,f=part
स्वम् स्व pos=a,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
निराशा निराश pos=a,g=m,c=1,n=p
जीविते जीवित pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
धिष्ठिताः अधिष्ठा pos=va,g=m,c=1,n=p,f=part