Original

ततो गृध्रवचः श्रुत्वा विक्रोशन्तस्तदा नृप ।बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले ॥ १२ ॥

Segmented

ततो गृध्र-वचः श्रुत्वा विक्रुः तदा नृप बान्धवाः ते ऽभ्यगच्छन्त पुत्रम् उत्सृज्य भू-तले

Analysis

Word Lemma Parse
ततो ततस् pos=i
गृध्र गृध्र pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विक्रुः विक्रुश् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
नृप नृप pos=n,g=m,c=8,n=s
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽभ्यगच्छन्त अभिगम् pos=v,p=3,n=p,l=lan
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s