Original

धर्मार्थमोक्षसंयुक्तमितिहासमिमं शुभम् ।श्रुत्वा मनुष्यः सततमिह प्रेत्य च मोदते ॥ ११७ ॥

Segmented

धर्म-अर्थ-मोक्ष-संयुक्तम् इतिहासम् इमम् शुभम् श्रुत्वा मनुष्यः सततम् इह प्रेत्य च मोदते

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
मोक्ष मोक्ष pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=m,c=2,n=s,f=part
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
मनुष्यः मनुष्य pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
इह इह pos=i
प्रेत्य प्रे pos=vi
pos=i
मोदते मुद् pos=v,p=3,n=s,l=lat