Original

ततस्ते त्वरिता राजञ्श्रुत्वा शोकमघोद्भवम् ।विविशुः पुत्रमादाय नगरं हृष्टमानसाः ।एषा बुद्धिः समस्तानां चातुर्वर्ण्ये निदर्शिता ॥ ११६ ॥

Segmented

ततस् ते त्वरिता राजञ् श्रुत्वा शोकम् अघ-उद्भवम् विविशुः पुत्रम् आदाय नगरम् हृष्ट-मानसाः एषा बुद्धिः समस्तानाम् चातुर्वर्ण्ये निदर्शिता

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
त्वरिता त्वर् pos=va,g=m,c=1,n=p,f=part
राजञ् राजन् pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
शोकम् शोक pos=n,g=m,c=2,n=s
अघ अघ pos=n,comp=y
उद्भवम् उद्भव pos=a,g=m,c=2,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
हृष्ट हृष् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
एषा एतद् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
समस्तानाम् समस्त pos=a,g=m,c=6,n=p
चातुर्वर्ण्ये चातुर्वर्ण्य pos=n,g=n,c=7,n=s
निदर्शिता निदर्शय् pos=va,g=f,c=1,n=s,f=part