Original

ते विस्मिताः प्रहृष्टाश्च पुत्रसंजीवनात्पुनः ।बभूवुर्भरतश्रेष्ठ प्रसादाच्छंकरस्य वै ॥ ११५ ॥

Segmented

ते विस्मिताः प्रहृष्टाः च पुत्र-संजीवनात् पुनः बभूवुः भरत-श्रेष्ठ प्रसादात् शंकरस्य वै

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
pos=i
पुत्र पुत्र pos=n,comp=y
संजीवनात् संजीवन pos=n,g=n,c=5,n=s
पुनः पुनर् pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
शंकरस्य शंकर pos=n,g=m,c=6,n=s
वै वै pos=i