Original

पश्य चाल्पेन कालेन निश्चयान्वेषणेन च ।प्रसादं शंकरात्प्राप्य दुःखिताः सुखमाप्नुवन् ॥ ११४ ॥

Segmented

पश्य च अल्पेन कालेन निश्चय-अन्वेषणेन च प्रसादम् शंकरात् प्राप्य दुःखिताः सुखम् आप्नुवन्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
pos=i
अल्पेन अल्प pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
निश्चय निश्चय pos=n,comp=y
अन्वेषणेन अन्वेषण pos=n,g=n,c=3,n=s
pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
शंकरात् शंकर pos=n,g=m,c=5,n=s
प्राप्य प्राप् pos=vi
दुःखिताः दुःखित pos=a,g=m,c=1,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
आप्नुवन् आप् pos=v,p=3,n=p,l=lan