Original

पश्य देवस्य संयोगं बान्धवानां च निश्चयम् ।कृपणानां हि रुदतां कृतमश्रुप्रमार्जनम् ॥ ११३ ॥

Segmented

पश्य देवस्य संयोगम् बान्धवानाम् च निश्चयम् कृपणानाम् हि रुदताम् कृतम् अश्रु-प्रमार्जनम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
देवस्य देव pos=n,g=m,c=6,n=s
संयोगम् संयोग pos=n,g=m,c=2,n=s
बान्धवानाम् बान्धव pos=n,g=m,c=6,n=p
pos=i
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
कृपणानाम् कृपण pos=a,g=m,c=6,n=p
हि हि pos=i
रुदताम् रुद् pos=va,g=m,c=6,n=p,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अश्रु अश्रु pos=n,comp=y
प्रमार्जनम् प्रमार्जन pos=n,g=n,c=1,n=s