Original

अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च ।देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते ॥ ११२ ॥

Segmented

अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च देवदेव-प्रसादात् च क्षिप्रम् फलम् अवाप्यते

Analysis

Word Lemma Parse
अनिर्वेदेन अनिर्वेद pos=n,g=m,c=3,n=s
दीर्घेण दीर्घ pos=a,g=m,c=3,n=s
निश्चयेन निश्चय pos=n,g=m,c=3,n=s
ध्रुवेण ध्रुव pos=a,g=m,c=3,n=s
pos=i
देवदेव देवदेव pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
pos=i
क्षिप्रम् क्षिप्रम् pos=i
फलम् फल pos=n,g=n,c=1,n=s
अवाप्यते अवाप् pos=v,p=3,n=s,l=lat