Original

ततः प्रणम्य तं देवं श्रेयोहर्षसमन्विताः ।कृतकृत्याः सुखं हृष्टाः प्रातिष्ठन्त तदा विभो ॥ १११ ॥

Segmented

ततः प्रणम्य तम् देवम् श्रेयः-हर्ष-समन्विताः कृतकृत्याः सुखम् हृष्टाः प्रातिष्ठन्त तदा विभो

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रणम्य प्रणम् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
श्रेयः श्रेयस् pos=n,comp=y
हर्ष हर्ष pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
कृतकृत्याः कृतकृत्य pos=a,g=m,c=1,n=p
सुखम् सुखम् pos=i
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
प्रातिष्ठन्त प्रस्था pos=v,p=3,n=p,l=lan
तदा तदा pos=i
विभो विभु pos=a,g=m,c=8,n=s