Original

कर्मान्तविहिते लोके चास्तं गच्छति भास्करे ।गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै ॥ ११ ॥

Segmented

कर्मान्त-विहिते लोके च अस्तम् गच्छति भास्करे गम्यताम् स्वम् अधिष्ठानम् सुत-स्नेहम् विसृज्य वै

Analysis

Word Lemma Parse
कर्मान्त कर्मान्त pos=n,comp=y
विहिते विधा pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
गच्छति गम् pos=va,g=m,c=7,n=s,f=part
भास्करे भास्कर pos=n,g=m,c=7,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
स्वम् स्व pos=a,g=n,c=2,n=s
अधिष्ठानम् अधिष्ठान pos=n,g=n,c=2,n=s
सुत सुत pos=n,comp=y
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
विसृज्य विसृज् pos=vi
वै वै pos=i