Original

एवमुक्तः स भगवान्वारिपूर्णेन पाणिना ।जीवं तस्मै कुमाराय प्रादाद्वर्षशताय वै ॥ १०९ ॥

Segmented

एवम् उक्तः स भगवान् वारि-पूर्णेन पाणिना जीवम् तस्मै कुमाराय प्रादाद् वर्ष-शताय वै

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
वारि वारि pos=n,comp=y
पूर्णेन पृ pos=va,g=m,c=3,n=s,f=part
पाणिना पाणि pos=n,g=m,c=3,n=s
जीवम् जीव pos=n,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
कुमाराय कुमार pos=n,g=m,c=4,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
वर्ष वर्ष pos=n,comp=y
शताय शत pos=n,g=n,c=4,n=s
वै वै pos=i