Original

एकपुत्रविहीनानां सर्वेषां जीवितार्थिनाम् ।पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि ॥ १०८ ॥

Segmented

एक-पुत्र-विहीनानाम् सर्वेषाम् जीवित-अर्थिन् पुत्रस्य नो जीव-दानात् जीवितम् दातुम् अर्हसि

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
विहीनानाम् विहा pos=va,g=m,c=6,n=p,f=part
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
जीवित जीवित pos=n,comp=y
अर्थिन् अर्थिन् pos=a,g=m,c=6,n=p
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
नो मद् pos=n,g=,c=6,n=p
जीव जीव pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat